1
lūkaḥ 13:24
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
താരതമ്യം
lūkaḥ 13:24 പര്യവേക്ഷണം ചെയ്യുക
2
lūkaḥ 13:11-12
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī, tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
lūkaḥ 13:11-12 പര്യവേക്ഷണം ചെയ്യുക
3
lūkaḥ 13:13
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
lūkaḥ 13:13 പര്യവേക്ഷണം ചെയ്യുക
4
lūkaḥ 13:30
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
lūkaḥ 13:30 പര്യവേക്ഷണം ചെയ്യുക
5
lūkaḥ 13:25
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
lūkaḥ 13:25 പര്യവേക്ഷണം ചെയ്യുക
6
lūkaḥ 13:5
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
lūkaḥ 13:5 പര്യവേക്ഷണം ചെയ്യുക
7
lūkaḥ 13:27
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
lūkaḥ 13:27 പര്യവേക്ഷണം ചെയ്യുക
8
lūkaḥ 13:18-19
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi? yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
lūkaḥ 13:18-19 പര്യവേക്ഷണം ചെയ്യുക
ഭവനം
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ