1
lūkaḥ 17:19
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
tadā sa tamuvāca, tvamutthāya yāhi viśvāsaste tvāṁ svasthaṁ kṛtavān|
താരതമ്യം
lūkaḥ 17:19 പര്യവേക്ഷണം ചെയ്യുക
2
lūkaḥ 17:4
punarekadinamadhye yadi sa tava saptakṛtvo'parādhyati kintu saptakṛtva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|
lūkaḥ 17:4 പര്യവേക്ഷണം ചെയ്യുക
3
lūkaḥ 17:15-16
tadā teṣāmekaḥ svaṁ svasthaṁ dṛṣṭvā proccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyāto yīśo rguṇānanuvadan taccaraṇādhobhūmau papāta; sa cāsīt śomiroṇī|
lūkaḥ 17:15-16 പര്യവേക്ഷണം ചെയ്യുക
4
lūkaḥ 17:3
yūyaṁ sveṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tena yadi manaḥ parivarttayati tarhi taṁ kṣamasva|
lūkaḥ 17:3 പര്യവേക്ഷണം ചെയ്യുക
5
lūkaḥ 17:17
tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkṛtāḥ? tahyanye navajanāḥ kutra?
lūkaḥ 17:17 പര്യവേക്ഷണം ചെയ്യുക
6
lūkaḥ 17:6
prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇo viśvāsosti tarhi tvaṁ samūlamutpāṭito bhūtvā samudre ropito bhava kathāyām etasyām etaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvaho bhaviṣyati|
lūkaḥ 17:6 പര്യവേക്ഷണം ചെയ്യുക
7
lūkaḥ 17:33
yaḥ prāṇān rakṣituṁ ceṣṭiṣyate sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saeva prāṇān rakṣiṣyati|
lūkaḥ 17:33 പര്യവേക്ഷണം ചെയ്യുക
8
lūkaḥ 17:1-2
itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yena ghaṭiṣyante tasya durgati rbhaviṣyati| eteṣāṁ kṣudraprāṇinām ekasyāpi vighnajananāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ bhadraṁ|
lūkaḥ 17:1-2 പര്യവേക്ഷണം ചെയ്യുക
9
lūkaḥ 17:26-27
nohasya vidyamānakāle yathābhavat manuṣyasūnoḥ kālepi tathā bhaviṣyati| yāvatkālaṁ noho mahāpotaṁ nārohad āplāvivāryyetya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lokā abhuñjatāpivan vyavahan vyavāhayaṁśca
lūkaḥ 17:26-27 പര്യവേക്ഷണം ചെയ്യുക
ഭവനം
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ