1
mathiḥ 15:18-19
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamēdhyaṁ karōti| yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
താരതമ്യം
mathiḥ 15:18-19 പര്യവേക്ഷണം ചെയ്യുക
2
mathiḥ 15:11
yanmukhaṁ praviśati, tat manujam amēdhyaṁ na karōti, kintu yadāsyāt nirgacchati, tadēva mānuṣamamēdhyī karōtī|
mathiḥ 15:11 പര്യവേക്ഷണം ചെയ്യുക
3
mathiḥ 15:8-9
vadanai rmanujā ētē samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti tē narāḥ| kintu tēṣāṁ manō mattō vidūraēva tiṣṭhati| śikṣayantō vidhīn nrājñā bhajantē māṁ mudhaiva tē|
mathiḥ 15:8-9 പര്യവേക്ഷണം ചെയ്യുക
4
mathiḥ 15:28
tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat|
mathiḥ 15:28 പര്യവേക്ഷണം ചെയ്യുക
5
mathiḥ 15:25-27
tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru| sa uktavān, bālakānāṁ bhakṣyamādāya sāramēyēbhyō dānaṁ nōcitaṁ| tadā sā babhāṣē, hē prabhō, tat satyaṁ, tathāpi prabhō rbhañcād yaducchiṣṭaṁ patati, tat sāramēyāḥ khādanti|
mathiḥ 15:25-27 പര്യവേക്ഷണം ചെയ്യുക
ഭവനം
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ