1
mathiḥ 16:24
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
താരതമ്യം
mathiḥ 16:24 പര്യവേക്ഷണം ചെയ്യുക
2
mathiḥ 16:18
atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati|
mathiḥ 16:18 പര്യവേക്ഷണം ചെയ്യുക
3
mathiḥ 16:19
ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
mathiḥ 16:19 പര്യവേക്ഷണം ചെയ്യുക
4
mathiḥ 16:25
yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
mathiḥ 16:25 പര്യവേക്ഷണം ചെയ്യുക
5
mathiḥ 16:26
mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
mathiḥ 16:26 പര്യവേക്ഷണം ചെയ്യുക
6
mathiḥ 16:15-16
paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca, tvamamarēśvarasyābhiṣiktaputraḥ|
mathiḥ 16:15-16 പര്യവേക്ഷണം ചെയ്യുക
7
mathiḥ 16:17
tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
mathiḥ 16:17 പര്യവേക്ഷണം ചെയ്യുക
ഭവനം
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ