1
lūkaḥ 15:20
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
paścāt sa utthāya pituḥ samīpaṁ jagāma; tatastasya pitātidūre taṁ nirīkṣya dayāñcakre, dhāvitvā tasya kaṇṭhaṁ gṛhītvā taṁ cucumba ca|
ႏွိုင္းယွဥ္
lūkaḥ 15:20ရွာေဖြေလ့လာလိုက္ပါ။
2
lūkaḥ 15:24
yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|
lūkaḥ 15:24ရွာေဖြေလ့လာလိုက္ပါ။
3
lūkaḥ 15:7
tadvadahaṁ yuṣmān vadāmi, yeṣāṁ manaḥparāvarttanasya prayojanaṁ nāsti, tādṛśaikonaśatadhārmmikakāraṇād ya ānandastasmād ekasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svarge 'dhikānando jāyate|
lūkaḥ 15:7ရွာေဖြေလ့လာလိုက္ပါ။
4
lūkaḥ 15:18
ahamutthāya pituḥ samīpaṁ gatvā kathāmetāṁ vadiṣyāmi, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravam
lūkaḥ 15:18ရွာေဖြေလ့လာလိုက္ပါ။
5
lūkaḥ 15:21
tadā putra uvāca, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravaṁ, tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca|
lūkaḥ 15:21ရွာေဖြေလ့လာလိုက္ပါ။
6
lūkaḥ 15:4
kasyacit śatameṣeṣu tiṣṭhatmu teṣāmekaṁ sa yadi hārayati tarhi madhyeprāntaram ekonaśatameṣān vihāya hāritameṣasya uddeśaprāptiparyyanataṁ na gaveṣayati, etādṛśo loko yuṣmākaṁ madhye ka āste?
lūkaḥ 15:4ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
က်မ္းစာ
အစီအစဥ္
ဗီဒီယို