1
lūkaḥ 16:10
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
yaḥ kaścit kṣudre kāryye viśvāsyo bhavati sa mahati kāryyepi viśvāsyo bhavati, kintu yaḥ kaścit kṣudre kāryye'viśvāsyo bhavati sa mahati kāryyepyaviśvāsyo bhavati|
ႏွိုင္းယွဥ္
lūkaḥ 16:10ရွာေဖြေလ့လာလိုက္ပါ။
2
lūkaḥ 16:13
kopi dāsa ubhau prabhū sevituṁ na śaknoti, yata ekasmin prīyamāṇo'nyasminnaprīyate yadvā ekaṁ janaṁ samādṛtya tadanyaṁ tucchīkaroti tadvad yūyamapi dhaneśvarau sevituṁ na śaknutha|
lūkaḥ 16:13ရွာေဖြေလ့လာလိုက္ပါ။
3
lūkaḥ 16:11-12
ataeva ayathārthena dhanena yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ kareṣu kaḥ samarpayiṣyati? yadi ca paradhanena yūyam aviśvāsyā bhavatha tarhi yuṣmākaṁ svakīyadhanaṁ yuṣmabhyaṁ ko dāsyati?
lūkaḥ 16:11-12ရွာေဖြေလ့လာလိုက္ပါ။
4
lūkaḥ 16:31
tata ibrāhīm jagāda, te yadi mūsābhaviṣyadvādināñca vacanāni na manyante tarhi mṛtalokānāṁ kasmiṁścid utthitepi te tasya mantraṇāṁ na maṁsyante|
lūkaḥ 16:31ရွာေဖြေလ့လာလိုက္ပါ။
5
lūkaḥ 16:18
yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sopi paradārāna gacchati|
lūkaḥ 16:18ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
က်မ္းစာ
အစီအစဥ္
ဗီဒီယို