1
mathiḥ 10:16
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|
ႏွိုင္းယွဥ္
mathiḥ 10:16ရွာေဖြေလ့လာလိုက္ပါ။
2
mathiḥ 10:39
yaḥ svaprāṇānavati, sa tān hārayiṣyate, yastu matkṛte svaprāṇān hārayati, sa tānavati|
mathiḥ 10:39ရွာေဖြေလ့လာလိုက္ပါ။
3
mathiḥ 10:28
ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta|
mathiḥ 10:28ရွာေဖြေလ့လာလိုက္ပါ။
4
mathiḥ 10:38
yaḥ svakruśaṁ gṛhlan matpaścānnaiti, seाpi na madarhaḥ|
mathiḥ 10:38ရွာေဖြေလ့လာလိုက္ပါ။
5
mathiḥ 10:32-33
yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye| pṛthvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
mathiḥ 10:32-33ရွာေဖြေလ့လာလိုက္ပါ။
6
mathiḥ 10:8
āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
mathiḥ 10:8ရွာေဖြေလ့လာလိုက္ပါ။
7
mathiḥ 10:31
ato mā bibhīta, yūyaṁ bahucaṭakebhyo bahumūlyāḥ|
mathiḥ 10:31ရွာေဖြေလ့လာလိုက္ပါ။
8
mathiḥ 10:34
pitṛmātṛścaśrūbhiḥ sākaṁ sutasutābadhū rvirodhayituñcāgateाsmi|
mathiḥ 10:34ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
သမၼာက်မ္းစာ
အစီအစဥ္မ်ား
ဗီဒီယိုမ်ား