1
mathiḥ 9:37-38
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
śasyāni pracurāṇi santi, kintu chettāraḥ stokāḥ| kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|
ႏွိုင္းယွဥ္
mathiḥ 9:37-38ရွာေဖြေလ့လာလိုက္ပါ။
2
mathiḥ 9:13
ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|
mathiḥ 9:13ရွာေဖြေလ့လာလိုက္ပါ။
3
mathiḥ 9:36
anyañca manujān vyākulān arakṣakameṣāniva ca tyaktān nirīkṣya teṣu kāruṇikaḥ san śiṣyān avadat
mathiḥ 9:36ရွာေဖြေလ့လာလိုက္ပါ။
4
mathiḥ 9:12
yīśustat śrutvā tān pratyavadat, nirāmayalokānāṁ cikitsakena prayojanaṁ nāsti, kintu sāmayalokānāṁ prayojanamāste|
mathiḥ 9:12ရွာေဖြေလ့လာလိုက္ပါ။
5
mathiḥ 9:35
tataḥ paraṁ yīśusteṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lokānāṁ yasya ya āmayo yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
mathiḥ 9:35ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
သမၼာက်မ္းစာ
အစီအစဥ္မ်ား
ဗီဒီယိုမ်ား