1
लूका 12:40
Sanskrit New Testament (BSI)
अतः युष्माभिः सज्जैः स्थीयतां सदा। यतः यूयं न जानीथ मानवपुत्रः कस्मिन् क्षणे आयाति। युष्माकं सः क्षणः कल्पनायाः विषयः न अस्ति, तस्मिन् क्षणे मानवपुत्रः आगमिष्यति।”
ஒப்பீடு
लूका 12:40 ஆராயுங்கள்
2
लूका 12:31
अतः तस्यैव राज्यस्य अन्वेषणे यत्नम् कुरुध्वम्। एतानि सर्वाणि वस्तूनि युष्मभ्यम् अनायासेन सुलभानि भविष्यन्ति।
लूका 12:31 ஆராயுங்கள்
3
लूका 12:15
सः पुनः तान् अवोचत्, “सावधानाः यूयं भवत, तथा लोभात् सर्वथा आत्मनः रक्षत। यतः धनेन धनिनः जीवनरक्षा न भवति।”
लूका 12:15 ஆராயுங்கள்
4
लूका 12:34
यतः यत्र युष्माकं वित्तं, तत्रैव चित्तं रंस्यते।
लूका 12:34 ஆராயுங்கள்
5
लूका 12:25
चिन्तयित्वाऽपि युष्माकं कोहि वद्र्धयितुं क्षमः स्वायुषः निश्चितात् कालात् एकम् अपि अधिकं क्षणम्?
लूका 12:25 ஆராயுங்கள்
6
लूका 12:22
येशु स्वान् शिष्यान् अब्रवीत्, “अतएव युष्मान् ब्रवीमि - न एव जीवननिर्वाहः चिन्तनीयः कदाचन, वयं किं परिधास्यामः किंवा वयम् भोक्ष्यामहे।
लूका 12:22 ஆராயுங்கள்
7
लूका 12:7
युष्माकं शिरसः सर्वे कचाः गणिताः सन्ति। अतः मा बिभीत, यतः युष्माकं मूल्यं चटकाधिकम्।
लूका 12:7 ஆராயுங்கள்
8
लूका 12:32
हे अल्पसमूह ! मा बिभेतु, यतः युष्मत्पिता युष्मभ्यं राज्यं दातुम् इच्छति।
लूका 12:32 ஆராயுங்கள்
9
लूका 12:24
वायसान् वीक्षध्वं, तैः तु न उप्यते नापि कृत्यते, नापि तेषां कुशूलः वा भण्डारगृहः विद्यते। तथापि परमेश्वरः वायसान् नित्यं पुष्णाति। यूयं तु वायसेभ्यः कतिगुणाधिकाः श्रेष्ठाः।
लूका 12:24 ஆராயுங்கள்
10
लूका 12:29
यदि क्षेत्रे तृणं तु अद्यः वर्तते किन्तु श्वः च तत् चुल्लिकायां सुनिक्षिप्तं भवेत्, तथापि तत् तृणं चापि प्रभुः परिधापयति
लूका 12:29 ஆராயுங்கள்
11
लूका 12:28
सुलेमानोऽपि, कृत्स्नैः स्वविभवैः अपि तेषाम् एकस्य इव आभातुं न अशक्नोत्।
लूका 12:28 ஆராயுங்கள்
12
लूका 12:2
अस्मिन् लोके तादृशं कित्र्चत् वस्तु तिरोहितम् नास्ति, यत् लोकानां समक्षम् आविर्भूतं न भविष्यन्ति। न चापि तादृशं कित्र्चिद् यत् निगूढं वर्तते। अवश्यमेव काले तल्लोकैः ज्ञातं भविष्यति।
लूका 12:2 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்