1
yohanaḥ 12:26
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakeाpi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|
సరిపోల్చండి
yohanaḥ 12:26 ని అన్వేషించండి
2
yohanaḥ 12:25
yo janeा nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yeा jana ihaloke nijaprāṇān apriyān jānāti seाnantāyuḥ prāptuṁ tān rakṣiṣyati|
yohanaḥ 12:25 ని అన్వేషించండి
3
yohanaḥ 12:24
ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mṛttikāyāṁ patitvā yadi na mṛyate tarhyekākī tiṣṭhati kintu yadi mṛyate tarhi bahuguṇaṁ phalaṁ phalati|
yohanaḥ 12:24 ని అన్వేషించండి
4
yohanaḥ 12:46
yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|
yohanaḥ 12:46 ని అన్వేషించండి
5
yohanaḥ 12:47
mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|
yohanaḥ 12:47 ని అన్వేషించండి
6
yohanaḥ 12:3
tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|
yohanaḥ 12:3 ని అన్వేషించండి
7
yohanaḥ 12:13
kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|
yohanaḥ 12:13 ని అన్వేషించండి
8
yohanaḥ 12:23
tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
yohanaḥ 12:23 ని అన్వేషించండి
హోమ్
బైబిల్
ప్రణాళికలు
వీడియోలు