1
lūkaḥ 24:49
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
aparañca paśyata pitrā yat pratijñātaṁ tat preṣayiṣyāmi, ataeva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagare tiṣṭhata|
సరిపోల్చండి
lūkaḥ 24:49 ని అన్వేషించండి
2
lūkaḥ 24:6
sotra nāsti sa udasthāt|
lūkaḥ 24:6 ని అన్వేషించండి
3
lūkaḥ 24:31-32
tadā tayo rdṛṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayoḥ sākṣādantardadhe| tatastau mithobhidhātum ārabdhavantau gamanakāle yadā kathāmakathayat śāstrārthañcabodhayat tadāvayo rbuddhiḥ kiṁ na prājvalat?
lūkaḥ 24:31-32 ని అన్వేషించండి
4
lūkaḥ 24:46-47
khrīṣṭenetthaṁ mṛtiyātanā bhoktavyā tṛtīyadine ca śmaśānādutthātavyañceti lipirasti; tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ
lūkaḥ 24:46-47 ని అన్వేషించండి
5
lūkaḥ 24:2-3
kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dṛṣṭvā tāḥ praviśya prabho rdehamaprāpya
lūkaḥ 24:2-3 ని అన్వేషించండి
హోమ్
బైబిల్
ప్రణాళికలు
వీడియోలు