1
lūkaḥ 23:34
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
tadā yīśurakathayat, he pitaretān kṣamasva yata ete yat karmma kurvvanti tan na viduḥ; paścātte guṭikāpātaṁ kṛtvā tasya vastrāṇi vibhajya jagṛhuḥ|
సరిపోల్చండి
lūkaḥ 23:34 ని అన్వేషించండి
2
lūkaḥ 23:43
tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralokasya sukhasthānaṁ prāpsyasi|
lūkaḥ 23:43 ని అన్వేషించండి
3
lūkaḥ 23:42
atha sa yīśuṁ jagāda he prabhe bhavān svarājyapraveśakāle māṁ smaratu|
lūkaḥ 23:42 ని అన్వేషించండి
4
lūkaḥ 23:46
tato yīśuruccairuvāca, he pita rmamātmānaṁ tava kare samarpaye, ityuktvā sa prāṇān jahau|
lūkaḥ 23:46 ని అన్వేషించండి
5
lūkaḥ 23:33
aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśe vividhuḥ; taddvayoraparādhinorekaṁ tasya dakṣiṇo tadanyaṁ vāme kruśe vividhuḥ|
lūkaḥ 23:33 ని అన్వేషించండి
6
lūkaḥ 23:44-45
aparañca dvitīyayāmāt tṛtīyayāmaparyyantaṁ ravestejasontarhitatvāt sarvvadeśo'ndhakāreṇāvṛto mandirasya yavanikā ca chidyamānā dvidhā babhūva|
lūkaḥ 23:44-45 ని అన్వేషించండి
7
lūkaḥ 23:47
tadaitā ghaṭanā dṛṣṭvā śatasenāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|
lūkaḥ 23:47 ని అన్వేషించండి
హోమ్
బైబిల్
ప్రణాళికలు
వీడియోలు