1
lūkaḥ 22:42
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
hē pita ryadi bhavān sammanyatē tarhi kaṁsamēnaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
താരതമ്യം
lūkaḥ 22:42 പര്യവേക്ഷണം ചെയ്യുക
2
lūkaḥ 22:32
kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|
lūkaḥ 22:32 പര്യവേക്ഷണം ചെയ്യുക
3
lūkaḥ 22:19
tataḥ pūpaṁ gr̥hītvā īśvaraguṇān kīrttayitvā bhaṅktā tēbhyō datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, ētat karmma mama smaraṇārthaṁ kurudhvaṁ|
lūkaḥ 22:19 പര്യവേക്ഷണം ചെയ്യുക
4
lūkaḥ 22:20
atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
lūkaḥ 22:20 പര്യവേക്ഷണം ചെയ്യുക
5
lūkaḥ 22:44
paścāt sōtyantaṁ yātanayā vyākulō bhūtvā punardr̥ḍhaṁ prārthayāñcakrē, tasmād br̥hacchōṇitabindava iva tasya svēdabindavaḥ pr̥thivyāṁ patitumārēbhirē|
lūkaḥ 22:44 പര്യവേക്ഷണം ചെയ്യുക
6
lūkaḥ 22:26
kintu yuṣmākaṁ tathā na bhaviṣyati, yō yuṣmākaṁ śrēṣṭhō bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyō bhaviṣyati sa sēvakavadbhavatu|
lūkaḥ 22:26 പര്യവേക്ഷണം ചെയ്യുക
7
lūkaḥ 22:34
tataḥ sa uvāca, hē pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvōṣyasē|
lūkaḥ 22:34 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ